♪プラナム

pranam_4×

“プラナム”という言葉は、”敬意を表してお辞儀する”という意味です。インドでは、手のひらを合わせるか、足に触れるか、平伏すことで、年配者や教師や聖人や愛する人へ”プラナム”するのが習慣です。尊敬と敬意の美しい象徴であるため、わたしはいつもこの習慣に感動していました。この”プラナム”の精神で、わたしの人生をこれまで祝福してくれている、かけがいのない師たちやガイドたちに、わたしの両親と先祖たちに、神秘家たちに、異端者たちに、背教者たちに、反逆者たちに、聖者たちに、そして、あらゆるジャンルの芸術家たちすべてに感謝して、わたしはこのアルバムを捧げます。美と痛みに、失敗と間違いに、試練と勝利に、やさしさと切望に、そして測りしれない愛に、わたしはそれらすべてに”プラナム”します。


歌詞 ♪プラナム

♪PRANAM プラナム
Vakra-Tunndda Maha-Kaaya Suurya-Kotti Samaprabha

Nirvighnam Kuru Me Deva Sarva-Kaaryessu Sarvadaa

Saraswati Namastubhyam Varade Kaama-Roopini
Vidyaarambham Karishyaami Siddhir-Bhavatu Me Sadaa
O Ma Saraswati Ma O Ma Amritanandamayi Ma
O Ma Saraswati Ma O Ma Amritanandamayi
Amritanandamayi Ma Saraswati Devi Ma


この始まりの祝福を願う祈りは、2つのサンスクリット語の祈りの組み合わせです。一番目の祈りは、障害を取り除く象の頭をしたガネーシャへ捧げる祈りです。二番目の祈りは、音楽と学習と芸術の女神サラスワティへ捧げる祈りです。”恩恵を与え、願望を満たす、サラスワティに礼拝します。わたしは学びを始めることといたします。わたしに常に達成がもたらされますように” 。そして、最後にサラスワティと、わたしの師、マータ・アムリターナンダマイー/永遠なる至福の母へ、歌を捧げています。

♪GURU STOTRAM グル・ストートラム/グルへの賛歌
Akhand-Mandalakaram vyaptam yena characharam. 
Tatpadam darshitam yena tasmai Shri Gurave Namah.
Agyan timir-andhasya Gyananjan Shalakaya. 
Chakshur-oonmeelitam yena tasmai Shri Gurave Namah.
Gurur-Brahma Gurur-Vishnu Gurur-Devo Maheshwarah. 
Guru-sakshat Para-Brahma tasmai Shri Gurave Namah.
Sthavaram jangamam vyaptam yat kinchit sacharacharam. 
Tatpadam darshitam yena tasmai Shri Gurave Namah.
Chinmayam Vyapi yat-sarvam trailokyam sacharacharam. 
Tatpadam darshitam yena tasmai Shri Gurave Namah.
Sarva-Shruti shiro-ratna virajit-padambujah. 
Vedantambuja Suryo yah tasmai Shri Gurave Namah.
Chaitanya Shashwatah shanto vyomatito niranjanah. 
Bindunaad kalatitah tasmai shri Gurave Namah.
Gyanshakti-samaroodhah tattwamala vibhooshitah. 
Bhukti-mukti -pradata cha tasmai Shri Gurave Namah.
Aneka-janma-sampraptah-karma-bandha-vidahine. 
Atma-gyan-pradanen tasmai Shri Gurave Namah.
Shoshanam bhavsindhoshcha gyapanam saarsampadah. 
Guroh-padodakam samyak tasmai Shri Gurave Namah.
Na Guror-adhikam tattvam na Guror-adhikam tapah. 
Tattva-gyanat-param nasti tasmai Shri Gurave Namah.
Man-naathah Shri Jagan-nathah Mat-guru-shri jagad-guruhu. 
Mad-atma sarva-bhutatma tasmai Shri Gurave Namah
Gurur-adir-anadish-cha Guruh-param-daivatam. 
Guroh-parataram nasti tasmai Shri Gurave Namah.
Tvameva mata cha pita tvameva
tvameva bandhushcha sakha tvameva.
Tvameva vidya dravinam tvameva
tvameva sarvam mama-dev-deva.

グル・ストートラム/グルへの賛歌は、グル・ギータ*としても知れる神聖なテキストからの14節の抄録です。(*スカンダ・プラーナと呼ばれる聖典に含まれる。)
この美しいチャンティングは、闇から光へとわたしたちを導くグルへの祈りです。

グルという言葉には、いくつかの意味があります。”闇を取り除く”という意味と、”重さ”という意味です。グルは叡智でずっしり詰まっているからです。グルは肉体を持つこともありますが、肉体に留まることはありません。究極的には、グルは基本的な本質そのものです。存在の神秘——わたしたちの瞳を通して観ている純粋意識なのです。わたしたちのハートに息づいている永遠なる存在であり、わたしたちが故郷と呼ぶ、内なる光なのです。

♪LOKAH ロカーハ
Lokah Samastah Sukhino Bhavantu
ロカーハ サマスターハ スキノ バヴァンドゥ
Om Shanti Shanti Om (Peace on Earth)
オーム シャンティ シャンティ オーム
Om Shanti Shanti Om (Peace in your heart)
May all beings everywhere be happy!
世界中の生きとし生けるものが平安でありますように
Om Peace, Peace, Peace. 
オーム 平安でありますように

キャリーの音の世界へ>>>